Gita Chapter 11 – Verse 41  «   »

सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ॥ ११-४१॥


sakheti matvā prasabhaṃ yaduktaṃ
he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṃ tavedaṃ
mayā pramādātpraṇayena vāpi 11-41


Whatever I have rashly said from carelessness or love, addressing You as O Krishna O Yadava O friend and regarding You merely as a friend, unknowing of this greatness of Yours … ,


sakhā = friend; iti = thus; matvā = thinking; prasabhaṃ = presumptuously; yat = whatever; uktaṃ = said; he kṛṣṇa = O Krishna; he yādava = O Yadava; he sakhe = O my dear friend; iti = thus; ajānatā = without knowing; mahimānaṃ = glories; tava = Your; idaṃ = this; mayā = by me; pramādāt = out of foolishness; praṇayena = out of love; vāpi = either;

Gita11_800