Gita Chapter 11 – Verse 2  «   »

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ११-२॥


bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam 11-2


The origin and destruction of beings verily, have been heard by me in detail from You, O Lotus-eyed Krishna, and also Your inexhaustible greatness.


bhava = appearance; apyayau = disappearance; hi = certainly; bhūtānāṃ = of all living entities; śrutau = have been heard; vistaraśaḥ = in detail; mayā = by me; tvattaḥ = from You; kamalapatrākṣa = O lotus-eyed one; māhātmyaṃ = glories; api = also; ca = and; avyayaṃ = inexhaustible.;

Gita11_800