Gita Chapter 11 – Verse 35  «   »

सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥


sañjaya uvāca
etacchrutvā vacanaṃ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya 11-35


Sanjaya said: Having heard that speech of Keshava (Krishna), the crowned-one (Arjuna), with joined palms, trembling and prostrating himself, again addressed Krishna, in a choked voice, bowing down, overwhelmed with fear.


sañjaya uvāca = Sanjaya said; etat = thus; śrutvā = hearing; vacanaṃ = the speech; keśavasya = of Krishna; kṛtāñjaliḥ = with folded hands; vepamānaḥ = trembling; kirīṭin = Arjuna; namaskṛtvā = offering obeisances; bhūyaḥ = again; eva = also; aha = said; kṛṣṇaṃ = unto Krishna; sagadgadaṃ = with a faltering voice; bhītabhītaḥ = fearful; praṇamya = offering obeisances.;

Gita11_800