Gita Chapter 11 – Verse 55  «   »

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ११-५५॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११॥


matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava 11-55

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
viśvarūpadarśanayogo nāmaikādaśo’dhyāyaḥ 55


He who does actions for Me, who looks upon Me as the Supreme, who is devoted to Me, who is free from attachment, who bears enmity towards none, he comes to Me, O Pandava.


matkarmakṛt = engaged in doing My work; matparamaḥ = considering Me the Supreme; madbhaktaḥ = engaged in My devotional service; saṃgavarjitaḥ = freed from the contamination of fruitive activities and mental speculation; nirvairaḥ = without an enemy; sarvabhūteṣu = among all living entities; yaḥ = one who; saḥ = he; māṃ = unto Me; eti = comes; pāṇḍava = O son of Pandu.;

Gita11_800