Gita Chapter 11 – Verse 9  «   »

सञ्जय उवाच ।
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ११-९॥


sañjaya uvāca
evamuktvā tato rājanmahāyogeśvaro hariḥ
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram 11-9


Sanjaya said: Having thus spoken, O King, the great Lord of YOGA, Hari, showed to Partha His Supreme Form, as the Lord (of the Universe).


sañjaya uvāca = Sanjaya said; evaṃ = thus; uktvā = saying; tataḥ = thereafter; rājan = O King; mahāyogeśvaraḥ = the most powerful mystic; hariḥ = the Supreme Personality of Godhead, Krishna; darśayāmāsa = showed; pārthāya = unto Arjuna; paramaṃ = the divine; rūpamaiśvaraṃ = universal form.;

Gita11_800