Gita Chapter 11 – Verse 12  «   »

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ११-१२॥


divi sūryasahasrasya bhavedyugapadutthitā
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ 11-12


If the splendour of a thousand Suns was to blaze all at once (simultaneously) in the sky, that would be like the splendour of that Mighty Being (great soul).


divi = in the sky; sūrya = of suns; sahasrasya = of many thousands; bhavet = there were; yugapat = simultaneously; utthitā = present; yadi = if; bhāḥ = light; sadṛśī = like that; sa = that; syāt = might be; bhāsaḥ = effulgence; tasya = of Him; mahātmanaḥ = the great Lord.;

Gita11_800