Gita Chapter 11 – Verse 13  «   »

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ११-१३॥


tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā
apaśyaddevadevasya śarīre pāṇḍavastadā 11-13


There, in the body of the God of gods, the Pandava (Son of Pandu) then saw the whole Universe resting in one, with all its infinite parts.


tatra = there; ekasthaṃ = in one place; jagat = the universe; kṛtsnaṃ = complete; pravibhaktaṃ = divided; anekadhā = into many; apaśyat = could see; devadevasya = of the Supreme Personality of Godhead; śarīre = in the universal form; pāṇḍavaḥ = Arjuna; tadā = at that time.;

Gita11_800