Gita Chapter 11 – Verse 21  «   »

अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥


amī hi tvāṃ surasaṅghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 11-21


Verily, into You enter these hosts of DEVAS; some extol You in fear with joined palms; May it be well thus saying bands of great RISHIS and SIDDHAS praise You with hymns sublime.


amī = all those; hi = certainly; tvāṃ = You; surasaṅghāḥ = groups of demigods; viśanti = are entering; kecit = some of them; bhitāḥ = out of fear; prāñjalayaḥ = with folded hands; gṛṇanti = are offering prayers; svasti = all peace; iti = thus; uktvā = speaking; maharṣi = great sages; siddhasaṅghāḥ = perfect beings; stuvanti = are singing hymns; tvāṃ = unto You; stutibhiḥ = with prayers; puṣkalābhiḥ = Vedic hymns.;

Gita11_800