Gita Chapter 11 – Verse 26  «   »

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवा वनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥


amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivā vanipālasaṅghaiḥ
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ 11-26


All the sons of Dhritarashtra with hosts of kings of the earth, Bhishma, Drona and the son of a charioteer, Karna, with the warrior chieftains of ours;


amī = these; ca = also; tvāṃ = You; dhṛtarāṣṭrasya = of Dhritarashtra; putrāḥ = the sons; sarve = all; saha = with; eva = indeed; avanipāla = of warrior kings; saṅghaiḥ = the groups; bhīṣmaḥ = Bhishmadeva; droṇaḥ = Dronacarya; sūtaputraḥ = Karna; tathā = also; asau = that; saha = with; asmadīyaiḥ = our; api = also; yodhamukhyaiḥ = chiefs among the warriors;

Gita11_800