Gita Chapter 11 – Verse 50  «   »

सञ्जय उवाच ।
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ११-५०॥


sañjaya uvāca
ityarjunaṃ vāsudevastathoktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ
āśvāsayāmāsa ca bhītamenaṃ
bhūtvā punaḥ saumyavapurmahātmā 11-50


Sanjaya said: Having thus spoken to Arjuna, Vaasudeva again showed His own Form, and, the Great-souled One, assuming His gentle Form, consoled him who was so terrified.


sañjaya uvāca = Sanjaya said; iti = thus; arjunaṃ = unto Arjuna; vāsudevāḥ = Krishna; tathā = in that way; uktvā = speaking; svakaṃ = His own; rūpaṃ = form; darśayāmāsa = showed; bhūyaḥ = again; āśvāsayāmāsa = encouraged; ca = also; bhītaṃ = fearful; enaṃ = him; bhūtvā = becoming; punaḥ = again; saumyavapuḥ = the beautiful form; mahātmā = the great one.;

Gita11_800