Gita Chapter 11 – Verse 51  «   »

अर्जुन उवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ११-५१॥


arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ 11-51


Arjuna said: Having seen this, Thy gentle human-Form, O Janardana, I am now composed and restored to my own nature.


arjuna uvāca = Arjuna said; dṛṣṭvā = seeing; idaṃ = this; mānuṣaṃ = human; rūpaṃ = form; tava = Your; saumyaṃ = very beautiful; janārdana = O chastiser of the enemies; idānīṃ = now; asmi = I am; saṃvṛttaḥ = settled; sacetāḥ = in my consciousness; prakṛtiṃ = to my own nature; gataḥ = returned.;

Gita11_800