Gita Chapter 11 – Verse 52  «   »

श्रीभगवानुवाच ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ११-५२॥


śrībhagavānuvāca
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ 11-52


The Blessed Lord said: Very hard, indeed, it is to see this Form of Mine which you have seen. Even the gods are ever longing to behold this Form.


śrībhagavānuvāca = the Supreme Personality of Godhead said; sudurdarśaṃ = very difficult to see; idaṃ = this; rūpaṃ = form; dṛṣṭavānasi = as you have seen; yat = which; mama = of Mine; devāḥ = the demigods; api = also; asya = this; rūpasya = form; nityaṃ = eternally; darśanakāṅkṣiṇaḥ = aspiring to see.;

Gita11_800