Gita Chapter 18 – Verse 2  «   »

श्रीभगवानुवाच ।
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२॥


śrībhagavānuvāca
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ 18-2


The Blessed Lord said: The Sages understand SAMNYASA to be the renunciation of works with desire ; the wise declare the abandonment of the fruits of all actions as TYAAGA.


śrībhagavānuvāca = the Supreme Personality of Godhead said; kāmyānāṃ = with desire; karmaṇāṃ = of activities; nyāsaṃ = renunciation; saṃnyāsaṃ = the renounced order of life; kavayaḥ = the learned; viduḥ = know; sarva = of all; karma = activities; phala = of results; tyāgaṃ = renunciation; prāhuḥ = call; tyāgaṃ = renunciation; vicakṣaṇaḥ = the experienced.;

Gita18