Gita Chapter 18 – Verse 62  «   »

तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२॥


tameva śaraṇaṃ gaccha sarvabhāvena bhārata
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam


Fly unto Him for refuge with all your being, O Bharata; by His grace you shall obtain Supreme Peace (and) the Eternal Abode.


taṃ = unto Him; eva = certainly; śaraṇam gaccha = surrender; sarvabhāvena = in all respects; bhārata = O son of Bharata; tatprasādāt = by His grace; parāṃ = transcendental; śāntiṃ = peace; sthānaṃ = the abode; prāpsyasi = you will get; śāśvataṃ = eternal.;

Gita18