Gita Chapter 18 – Verse 28  «   »

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८॥


ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko’lasaḥ
viṣādī dīrghasūtrī ca kartā tāmasa ucyate


Unsteady, vulgar, unbending, cheating, malicious, lazy, despondent, and procrastinating, such an agent is said to be TAMASIC (Dull) .


ayuktaḥ = not referring to the scriptural injunctions; prākṛtaḥ = materialistic; stabdhaḥ = obstinate; śaṭhaḥ = deceitful; naiṣkṛtikaḥ = expert in insulting others; alasaḥ = lazy; viṣādi = morose; dīrghasūtrī = procrastinating; ca = also; kartā = worker; tāmasaḥ = in the mode of ignorance; ucyate = is said to be.;

Gita18