Gita Chapter 18 – Verse 9  «   »

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९॥


kāryamityeva yatkarma niyataṃ kriyate’rjuna
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ


Whatever obligatory action is done O Arjuna merely because it ought to be done abandoning attachment and also fruit that abandonment is regarded as SATTVIC (pure) .


kāryaṃ = it must be done; iti = thus; eva = indeed; yat = which; karma = work; niyataṃ = prescribed; kriyate = is performed; arjuna = O Arjuna; saṅgaṃ = association; tyaktvā = giving up; phalaṃ = the result; ca = also; eva = certainly; saḥ = that; tyāgaḥ = renunciation; sāttvikaḥ = in the mode of goodness; mataḥ = in My opinion.;

Gita18