Gita Chapter 18 – Verse 33  «   »

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥


dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī 18-33


The unwavering fortitude by which through YOGA the functions of the mind the PRANA and the senses are restrained that fortitude O Partha, is SATTVIC (pure) .


dhṛtyā = determination; yayā = by which; dhārayate = one sustains; manaḥ = of the mind; prāṇa = life; indriya = and senses; kriyāḥ = the activities; yogena = by yoga practice; avyabhicāriṇyā = without any break; dhṛtiḥ = determination; = that; pārtha = O son of Pritha; sāttvikī = in the mode of goodness.;

Gita18