Gita Chapter 18 – Verse 5  «   »

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५॥


yajñadānatapaḥkarma na tyājyaṃ kāryameva tat
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām 18-5


Acts of sacrifice, charity and austerity should not be abandoned, but should be performed; worship, charity, and also austerity, are the purifiers of even the wise.


yajña = of sacrifice; dāna = charity; tapaḥ = and penance; karma = activity; na = never; tyājyaṃ = to be given up; kāryaṃ = must be done; eva = certainly; tat = that; yajñaḥ = sacrifice; dānaṃ = charity; tapaḥ = penance; ca = also; eva = certainly; pāvanāni = purifying; manīṣiṇāṃ = even for the great souls.;

Gita18