Gita Chapter 18 – Verse 55  «   »

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५॥


bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ
tato māṃ tattvato jñātvā viśate tadanantaram 18-55


By devotion he knows Me in Essence, what and who I am; then, having known Me in My Essence, he forthwith enters into the Supreme.


bhaktyā = by pure devotional service; māṃ = Me; abhijānāti = one can know; yāvān = as much as yah; cāsmi = as I am; tattvataḥ = in truth; tataḥ = thereafter; māṃ = Me; tattvataḥ = in truth; jñātvā = knowing; viśate = he enters; tadanantaraṃ = thereafter.;

Gita18