Gita Chapter 18 – Verse 7  «   »

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७॥


niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
mohāttasya parityāgastāmasaḥ parikīrtitaḥ 18-7


Verily, the renunciation of obligatory actions is not proper; the abandonment of the same from delusion is declared to be TAMASIC (dull) .


niyatasya = prescribed; tu = but; saṃnyāsaḥ = renunciation; karmaṇaḥ = of activities; na = never; upapadyate = is deserved; mohāt = by illusion; tasya = of them; parityāgaḥ = renunciation; tāmasaḥ = in the mode of ignorance; parikīrtitaḥ = is declared.;

Gita18