Gita Chapter 18 – Verse 71  «   »

श्रद्धावाननसूयश्च श‍ृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१॥


śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ
so’pi muktaḥ śubhām̐llokān prāpnuyātpuṇyakarmaṇām 18-71


That man also, who hears this, full of faith and free from malice, he too, liberated, shall attain to the happy worlds of those righteous deeds.


śraddhāvān = faithful; anasūyaḥ = not envious; ca = and; śṛṇuyāt = does hear; api = certainly; yaḥ = who; naraḥ = a man; saḥ = he; api = also; muktaḥ = being liberated; śubhān = the auspicious; lokān = planets; prāpnuyāt = he attains; puṇyakarmaṇāṃ = of the pious.;

Gita18