Gita Chapter 18 – Verse 74  «   »

सञ्जय उवाच ।
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४॥


sañjaya uvāca
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam 18-74


Sanjaya said: Thus have I heard this wonderful dialogue between Vaasudeva and the high-souled Paartha, which causes the hair to stand on end.


sañjaya uvāca = Sanjaya said; iti = thus; ahaṃ = I; vāsudevasya = of Krishna; pārthasya = and Arjuna; ca = also; mahātmanaḥ = of the great soul; saṃvādaṃ = discussion; imaṃ = this; aśrauṣaṃ = have heard; adbhutaṃ = wonderful; romaharṣaṇaṃ = making the hair stand on end.;

Gita18