Gita Chapter 18 – Verse 78  «   »

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८॥


yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama 18-78

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
mokṣasaṃnyāsayogo nāma aṣṭādaśo’dhyāyaḥ 18


Wherever is Krishna the Lord of YOGA , wherever is Paartha the archer, there are prosperity, victory, happiness and firm (steady or sound) policy; this is my conviction.


yatra = where; yogeśvaraḥ = the master of mysticism; kṛṣṇaḥ = Lord Krishna; yatra = where; pārthaḥ = the son of Pritha; dhanurdharaḥ = the carrier of the bow and arrow; tatra = there; śrīḥ = opulence; vijayaḥ = victory; bhūtiḥ = exceptional power; dhruvā = certain; nītiḥ = morality; matirmama = my opinion.;

Gita18