Gita Chapter 18 – Verse 45  «   »

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५॥


sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu 18-45


Devoted, each to his own duty, man attains Perfection. How, engaged in his own duty, he attains Perfection, listen.


sve sve = each his own; karmaṇi = work; abhirataḥ = following; saṃsiddhiṃ = perfection; labhate = achieves; naraḥ = a man; svakarma = in his own duty; nirataḥ = engaged; siddhiṃ = perfection; yathā = as; vindati = attains; tat = that; śṛṇu = listen.;

Gita18