Gita Chapter 18 – Verse 46  «   »

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६॥


yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ 18-46


From Whom is the evolution of all beings, by Whom all this is pervaded, worshipping Him with ones own duty, man attains Perfection.


yataḥ = from whom; pravṛttiḥ = the emanation; bhūtānāṃ = of all living entities; yena = by whom; sarvaṃ = all; idaṃ = this; tataṃ = is pervaded; svakarmaṇā = by his own duties; taṃ = Him; abhyarcya = by worshiping; siddhiṃ = perfection; vindati = achieves; mānavaḥ = a man.;

Gita18