Gita Chapter 18 – Verse 68  «   »

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८॥


ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ 18-68


He who, with supreme devotion to Me, will teach this supreme secret to My devotees, shall doubtless come to Me.


yaḥ = anyone who; idaṃ = this; paramaṃ = most; guhyaṃ = confidential secret; mat = of Mine; bhakteṣu = amongst devotees; abhidhāsyati = explains; bhaktiṃ = devotional service; mayi = unto Me; parāṃ = transcendental; kṛtvā = doing; māṃ = unto Me; eva = certainly; eṣyati = comes; asaṃśayaḥ = without doubt.;

Gita18