Gita Chapter 18 – Verse 69  «   »

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९॥


na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ
bhavitā na ca me tasmādanyaḥ priyataro bhuvi 18-69


Nor is there any among men who does dearer service to Me, nor shall there be another on earth dearer to Me than he.


na = never; ca = and; tasmāt = than him; manuṣyeṣu = among men; kaścit = anyone; me = to Me; priyakṛttamaḥ = more dear; bhavitā = will become; na = nor; ca = and; me = to Me; tasmāt = than him; anyaḥ = another; priyataraḥ = dearer; bhuvi = in this world.;

Gita18